शवः _śavḥ _वम् _vam

शवः _śavḥ _वम् _vam
शवः वम् [शव्-अच्] A corpse, dead body; अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः Ms.1.55.
-वम् Water; तं नस्त्वं शवशयनाभ शान्तमेधम् Bhāg.4.7.33.
-Comp. -आच्छादनम् covering of a corpse, shroud.
-आश a. feeding on corp- ses; यावन् नराशैर्न रिपुः शवाशान् संतर्पयत्यानम तावदस्मै Bk.12. 75.
-काम्यः a dog.
-दाहः cremation (of dead bodies).
-यानम्, -रथः a hearse, bier, a sort of litter for carrying a corpse.
-शयम् lotus. ˚नाथः the epithet of Viṣṇu; Bhāg.4.7.33.
-शयनम् a cemetery, cremation ground.
-शिबिका a bier.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”