- शवः _śavḥ _वम् _vam
- शवः वम् [शव्-अच्] A corpse, dead body; अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः Ms.1.55.-वम् Water; तं नस्त्वं शवशयनाभ शान्तमेधम् Bhāg.4.7.33.-Comp. -आच्छादनम् covering of a corpse, shroud.-आश a. feeding on corp- ses; यावन् नराशैर्न रिपुः शवाशान् संतर्पयत्यानम तावदस्मै Bk.12. 75.-काम्यः a dog.-दाहः cremation (of dead bodies).-यानम्, -रथः a hearse, bier, a sort of litter for carrying a corpse.-शयम् lotus. ˚नाथः the epithet of Viṣṇu; Bhāg.4.7.33.-शयनम् a cemetery, cremation ground.-शिबिका a bier.
Sanskrit-English dictionary. 2013.